Original

यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते ।बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ॥ ५ ॥

Segmented

यथा सिद्धस्य च अन्नस्य द्विजाय अग्रम् प्रदीयते बलि च गृह-उद्देशे अतः प्रीयन्ति देवताः

Analysis

Word Lemma Parse
यथा यथा pos=i
सिद्धस्य सिध् pos=va,g=n,c=6,n=s,f=part
pos=i
अन्नस्य अन्न pos=n,g=n,c=6,n=s
द्विजाय द्विज pos=n,g=m,c=4,n=s
अग्रम् अग्र pos=n,g=n,c=1,n=s
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
बलि बलि pos=n,g=m,c=1,n=p
pos=i
गृह गृह pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
अतः अतस् pos=i
प्रीयन्ति प्री pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p