Original

देवलोके नृलोके च सदाचारा बुधैः स्मृताः ।ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः ।धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥ ४ ॥

Segmented

देव-लोके नृ-लोके च सत्-आचाराः बुधैः स्मृताः ते चेद् भवन्ति राज-इन्द्र ऋध्यन्ते गृहमेधिनः धूप-प्रदानैः दीपैः च नमस्कारैः तथा एव च

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
नृ नृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
सत् सत् pos=a,comp=y
आचाराः आचार pos=n,g=m,c=1,n=p
बुधैः बुध pos=a,g=m,c=3,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ऋध्यन्ते ऋध् pos=v,p=3,n=p,l=lat
गृहमेधिनः गृहमेधिन् pos=n,g=m,c=1,n=p
धूप धूप pos=n,comp=y
प्रदानैः प्रदान pos=n,g=n,c=3,n=p
दीपैः दीप pos=n,g=m,c=3,n=p
pos=i
नमस्कारैः नमस्कार pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
pos=i