Original

यावदक्षिनिमेषाणि ज्वलते तावतीः समाः ।रूपवान्धनवांश्चापि नरो भवति दीपदः ॥ ३७ ॥

Segmented

यावद् अक्षि-निमेषानि ज्वलते तावतीः समाः रूपवान् धनवत् च अपि नरो भवति दीप-दः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
अक्षि अक्षि pos=n,comp=y
निमेषानि निमेष pos=n,g=n,c=1,n=p
ज्वलते ज्वल् pos=v,p=3,n=s,l=lat
तावतीः तावत् pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
धनवत् धनवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
नरो नर pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दीप दीप pos=n,comp=y
दः pos=a,g=m,c=1,n=s