Original

सोऽभिषिक्तो भगवता देवराज्येन वासवः ।ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥ ३४ ॥

Segmented

सो ऽभिषिक्तो भगवता देव-राज्येन वासवः ब्रह्मणा राज-शार्दूल यथापूर्वम् व्यरोचत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
देव देव pos=n,comp=y
राज्येन राज्य pos=n,g=n,c=3,n=s
वासवः वासव pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यथापूर्वम् यथापूर्वम् pos=i
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan