Original

एवं संभाषमाणं तु देवाः पार्थ पितामहम् ।एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ॥ ३३ ॥

Segmented

एवम् सम्भाषमाणम् तु देवाः पार्थ पितामहम् एवम् अस्तु इति संहृष्टाः प्रत्यूचुः ते पितामहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्भाषमाणम् सम्भाष् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
देवाः देव pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s