Original

न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् ।तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥ ३२ ॥

Segmented

न च शक्यम् विना राज्ञा सुरा वर्तयितुम् क्वचित् तस्माद् अयम् पुनः शक्रो देव-राज्ये ऽभिषिच्यताम्

Analysis

Word Lemma Parse
pos=i
pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
विना विना pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
सुरा सुर pos=n,g=m,c=8,n=p
वर्तयितुम् वर्तय् pos=vi
क्वचित् क्वचिद् pos=i
तस्माद् तस्मात् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot