Original

तदा तु पातयित्वा तं नहुषं भूतले भृगुः ।जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् ॥ ३० ॥

Segmented

तदा तु पातयित्वा तम् नहुषम् भू-तले भृगुः जगाम ब्रह्म-सदनम् ब्रह्मणे च न्यवेदयत्

Analysis

Word Lemma Parse
तदा तदा pos=i
तु तु pos=i
पातयित्वा पातय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
ब्रह्मणे ब्रह्मन् pos=n,g=m,c=4,n=s
pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan