Original

तथैव दीपदानानि सर्वोपकरणानि च ।बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः ।सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ॥ ३ ॥

Segmented

तथा एव दीप-दाना सर्व-उपकरणानि च बलि-कर्म च यत् च अन्यत् उत्सेकाः च पृथग्विधाः सर्वाः तस्य समुत्पन्ना देव-राज्ञः महात्मनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
दीप दीप pos=n,comp=y
दाना दान pos=n,g=n,c=1,n=p
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=1,n=p
pos=i
बलि बलि pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
उत्सेकाः उत्सेक pos=n,g=m,c=1,n=p
pos=i
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=p,f=part
देव देव pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s