Original

नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः ।जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ॥ २९ ॥

Segmented

नहुषो ऽपि त्वया राजन् तस्मात् शापात् समुद्धृतः जगाम ब्रह्म-सदनम् पश्यतः ते जनाधिप

Analysis

Word Lemma Parse
नहुषो नहुष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
शापात् शाप pos=n,g=m,c=5,n=s
समुद्धृतः समुद्धृ pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s