Original

अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः ।स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥ २८ ॥

Segmented

अगस्त्यो ऽपि महा-तेजाः कृत्वा कार्यम् शतक्रतोः स्वम् आश्रम-पदम् प्रायात् पूज्यमानो द्विजातिभिः

Analysis

Word Lemma Parse
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
कार्यम् कार्य pos=n,g=n,c=2,n=s
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p