Original

भृगुरुवाच ।राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः ।स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ॥ २७ ॥

Segmented

भृगुः उवाच राजा युधिष्ठिरो नाम भविष्यति कुरु-उद्वहः स त्वाम् मोक्षयिता शापाद् इति उक्त्वा अन्तरधीयत

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
नाम नाम pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
कुरु कुरु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मोक्षयिता मोक्षय् pos=v,p=3,n=s,l=lrt
शापाद् शाप pos=n,g=m,c=5,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan