Original

ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् ।शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥ २६ ॥

Segmented

ततो ऽगस्त्यः कृपा-आविष्टः प्रासादयत तम् भृगुम् शाप-अन्त-अर्थम् महा-राज स च प्रादात् कृपा-अन्वितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
कृपा कृपा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
प्रासादयत प्रसादय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
भृगुम् भृगु pos=n,g=m,c=2,n=s
शाप शाप pos=n,comp=y
अन्त अन्त pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
कृपा कृपा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s