Original

भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते ।न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ॥ २४ ॥

Segmented

भृगुम् हि यदि सो अद्राक्षीत् नहुषः पृथिवीपते न स शक्तो ऽभविष्यद् वै पातने तस्य तेजसा

Analysis

Word Lemma Parse
भृगुम् भृगु pos=n,g=m,c=2,n=s
हि हि pos=i
यदि यदि pos=i
सो तद् pos=n,g=m,c=1,n=s
अद्राक्षीत् दृश् pos=v,p=3,n=s,l=lun
नहुषः नहुष pos=n,g=m,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽभविष्यद् भू pos=v,p=3,n=s,l=lrn
वै वै pos=i
पातने पातन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s