Original

इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह ।अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥ २३ ॥

Segmented

इति उक्तवान् स तदा तेन सर्पो भूत्वा पपात ह अदृष्टेन अथ भृगुणा भू-तले भरत-ऋषभ

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
सर्पो सर्प pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
अदृष्टेन अदृष्ट pos=a,g=m,c=3,n=s
अथ अथ pos=i
भृगुणा भृगु pos=n,g=m,c=3,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s