Original

भृगुरुवाच ।यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् ।तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥ २२ ॥

Segmented

भृगुः उवाच यस्मात् पदा अहनः क्रोधात् शिरसि इमम् महा-मुनिम् तस्माद् आशु महीम् गच्छ सर्पो भूत्वा सु दुर्मति

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मात् यस्मात् pos=i
पदा पद् pos=n,g=m,c=3,n=s
अहनः हन् pos=v,p=2,n=s,l=lun
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
आशु आशु pos=i
महीम् मही pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
सर्पो सर्प pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s