Original

तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः ।शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥ २१ ॥

Segmented

तस्मिन् शिरसि अभिहते स जटा-अन्तर्गतः भृगुः शशाप बलवत् क्रुद्धो नहुषम् पाप-चेतसम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अभिहते अभिहन् pos=va,g=m,c=7,n=s,f=part
pos=i
जटा जटा pos=n,comp=y
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
भृगुः भृगु pos=n,g=m,c=1,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,g=n,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नहुषम् नहुष pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s