Original

न चुकोप स धर्मात्मा ततः पादेन देवराट् ।अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥ २० ॥

Segmented

न चुकोप स धर्म-आत्मा ततः पादेन देव-राज् अगस्त्यस्य तदा क्रुद्धो वामेन अभ्यहनत् शिरः

Analysis

Word Lemma Parse
pos=i
चुकोप कुप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पादेन पाद pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
तदा तदा pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वामेन वाम pos=a,g=m,c=3,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
शिरः शिरस् pos=n,g=n,c=2,n=s