Original

भीष्म उवाच ।एवं तयोः संवदतोः क्रियास्तस्य महात्मनः ।सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ॥ २ ॥

Segmented

भीष्म उवाच एवम् तयोः संवदतोः क्रियाः तस्य महात्मनः सर्वा एव अभ्यवर्तन्त या दिव्या याः च मानुषाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
क्रियाः क्रिया pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=p
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
या यद् pos=n,g=f,c=1,n=p
दिव्या दिव्य pos=a,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
मानुषाः मानुष pos=a,g=f,c=1,n=p