Original

न चापि दर्शनं तस्य चकार स भृगुस्तदा ।वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥ १८ ॥

Segmented

न च अपि दर्शनम् तस्य चकार स भृगुः तदा वर-दान-प्रभाव-ज्ञः नहुषस्य महात्मनः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
तदा तदा pos=i
वर वर pos=n,comp=y
दान दान pos=n,comp=y
प्रभाव प्रभाव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s