Original

इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् ।भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ॥ १७ ॥

Segmented

इति उक्तवान् नहुषः तेन योजयामास तम् मुनिम् भृगुः तस्य जटा-संस्थः बभूव हृषितो भृशम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
नहुषः नहुष pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
योजयामास योजय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जटा जटा pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
हृषितो हृष् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i