Original

योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते ।यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ॥ १६ ॥

Segmented

योजयस्व इन्द्र माम् क्षिप्रम् कम् च देशम् वहामि ते यत्र वक्ष्यसि तत्र त्वाम् नयिष्यामि सुर-अधिपैः

Analysis

Word Lemma Parse
योजयस्व योजय् pos=v,p=2,n=s,l=lot
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
कम् pos=n,g=m,c=2,n=s
pos=i
देशम् देश pos=n,g=m,c=2,n=s
वहामि वह् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
तत्र तत्र pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नयिष्यामि नी pos=v,p=1,n=s,l=lrt
सुर सुर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s