Original

ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै ।ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ॥ १५ ॥

Segmented

ततः स देव-राज् प्राप्तः तम् ऋषिम् वाहनाय वै ततो ऽगस्त्यः सुर-पतिम् वाक्यम् आह विशाम् पते

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वाहनाय वाहन pos=n,g=n,c=4,n=s
वै वै pos=i
ततो ततस् pos=i
ऽगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s