Original

स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः ।भृगुः स सुमहातेजाः पातनाय नृपस्य ह ॥ १४ ॥

Segmented

स्थाणु-भूतस्य तस्य अथ जटाः प्राविशद् अच्युतः भृगुः स सु महा-तेजाः पातनाय नृपस्य ह

Analysis

Word Lemma Parse
स्थाणु स्थाणु pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
जटाः जटा pos=n,g=f,c=2,n=p
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=a,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पातनाय पातन pos=n,g=m,c=4,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
pos=i