Original

ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् ।निमीलयस्व नयने जटा यावद्विशामि ते ॥ १३ ॥

Segmented

ततो भृगुः महा-तेजाः मैत्रावरुणिम् अब्रवीत् निमीलयस्व नयने जटा यावद् विशामि ते

Analysis

Word Lemma Parse
ततो ततस् pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मैत्रावरुणिम् मैत्रावरुणि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निमीलयस्व निमीलय् pos=v,p=2,n=s,l=lot
नयने नयन pos=n,g=n,c=2,n=d
जटा जटा pos=n,g=f,c=2,n=p
यावद् यावत् pos=i
विशामि विश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s