Original

अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह ।द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥ १२ ॥

Segmented

अथ अगस्त्यम् ऋषि-श्रेष्ठम् वाहनाय आजुहाव ह द्रुतम् सरस्वती-कूलात् स्मयन्न् इव महा-बलः

Analysis

Word Lemma Parse
अथ अथ pos=i
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
वाहनाय वाहन pos=n,g=n,c=4,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
pos=i
द्रुतम् द्रुतम् pos=i
सरस्वती सरस्वती pos=n,comp=y
कूलात् कूल pos=n,g=n,c=5,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s