Original

ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः ।धूपदीपोदकविधिं न यथावच्चकार ह ।ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥ ११ ॥

Segmented

ततः स परिहीणो ऽभूत् सुर-इन्द्रः बलि-कर्मणः धूप-दीप-उदक-विधिम् न यथावत् चकार ह ततो ऽस्य यज्ञ-विषयः रक्षोभिः पर्यबाध्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
परिहीणो परिहा pos=va,g=m,c=1,n=s,f=part
ऽभूत् भू pos=v,p=3,n=s,l=lun
सुर सुर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
बलि बलि pos=n,comp=y
कर्मणः कर्मन् pos=n,g=n,c=5,n=s
धूप धूप pos=n,comp=y
दीप दीप pos=n,comp=y
उदक उदक pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
pos=i
यथावत् यथावत् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
विषयः विषय pos=n,g=m,c=1,n=s
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
पर्यबाध्यत परिबाध् pos=v,p=3,n=s,l=lan