Original

युधिष्ठिर उवाच ।कथं स वै विपन्नश्च कथं वै पातितो भुवि ।कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् स वै विपन्नः च कथम् वै पातितो भुवि कथम् च अनिन्द्र-ताम् प्राप्तः तत् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विपन्नः विपद् pos=va,g=m,c=1,n=s,f=part
pos=i
कथम् कथम् pos=i
वै वै pos=i
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
कथम् कथम् pos=i
pos=i
अनिन्द्र अनिन्द्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat