Original

सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः ।जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥ ८ ॥

Segmented

सर्वम् तस्य गृहे राज्ञः प्रावर्तत महात्मनः जप-यज्ञान् मनः-यज्ञान् त्रिदिवे ऽपि चकार सः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
जप जप pos=n,comp=y
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
मनः मनस् pos=n,comp=y
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s