Original

अग्निकार्याणि समिधः कुशाः सुमनसस्तथा ।बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥ ७ ॥

Segmented

अग्नि-कार्याणि समिधः कुशाः सुमनसः तथा बलि च अन्न-लाजाभिः धूपनम् दीप-कर्म च

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=1,n=p
समिधः समिध् pos=n,g=f,c=1,n=p
कुशाः कुश pos=n,g=m,c=1,n=p
सुमनसः सुमनस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
बलि बलि pos=n,g=m,c=1,n=p
pos=i
अन्न अन्न pos=n,comp=y
लाजाभिः लाज pos=n,g=f,c=3,n=p
धूपनम् धूपन pos=n,g=n,c=1,n=s
दीप दीप pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i