Original

मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः ।प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥ ६ ॥

Segmented

मानुषीः तत्र सर्वाः स्म क्रियाः तस्य महात्मनः प्रवृत्ताः त्रिदिवे राजन् दिव्याः च एव सनातनाः

Analysis

Word Lemma Parse
मानुषीः मानुष pos=a,g=f,c=1,n=p
तत्र तत्र pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
स्म स्म pos=i
क्रियाः क्रिया pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रवृत्ताः प्रवृत् pos=va,g=f,c=1,n=p,f=part
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिव्याः दिव्य pos=a,g=f,c=1,n=p
pos=i
एव एव pos=i
सनातनाः सनातन pos=a,g=f,c=1,n=p