Original

तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् ।मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥ ५ ॥

Segmented

तत्र अपि प्रयतो राजन् नहुषः त्रिदिवे वसन् मानुषीः च एव दिव्याः च कुर्वाणो विविधाः क्रियाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
मानुषीः मानुष pos=a,g=f,c=2,n=p
pos=i
एव एव pos=i
दिव्याः दिव्य pos=a,g=f,c=2,n=p
pos=i
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
विविधाः विविध pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p