Original

नहुषो हि महाराज राजर्षिः सुमहातपाः ।देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥ ४ ॥

Segmented

नहुषो हि महा-राज राज-ऋषिः सु महा-तपाः देव-राज्यम् अनुप्राप्तः सु कृतेन इह कर्मणा

Analysis

Word Lemma Parse
नहुषो नहुष pos=n,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
इह इह pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s