Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ॥ ३ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् नहुषम् प्रति संवादम् अगस्त्यस्य भृगोः तथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
तथा तथा pos=i