Original

नहुषं पापकर्माणमैश्वर्यबलमोहितम् ।यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥ २८ ॥

Segmented

नहुषम् पाप-कर्माणम् ऐश्वर्य-बल-मोहितम् यथा च रोचते तुभ्यम् तथा कर्तास्मि अहम् मुने

Analysis

Word Lemma Parse
नहुषम् नहुष pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
बल बल pos=n,comp=y
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
तथा तथा pos=i
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s