Original

तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् ।धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने ॥ २७ ॥

Segmented

तत एनम् सु दुर्बुद्धि धिक् शब्द-अभिहन्-त्विषम् धरण्याम् पातयिष्यामि प्रेक्ः ते महा-मुने

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=2,n=s
धिक् धिक् pos=i
शब्द शब्द pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
त्विषम् त्विष् pos=n,g=m,c=2,n=s
धरण्याम् धरणी pos=n,g=f,c=7,n=s
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
प्रेक्ः प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s