Original

व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् ।अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥ २६ ॥

Segmented

व्युत्क्रान्त-धर्मम् तम् अहम् धर्षण-आमर्षितः भृशम् अहिः भवस्व इति रुषा शप्स्ये पापम् द्विज-द्रुहम्

Analysis

Word Lemma Parse
व्युत्क्रान्त व्युत्क्रम् pos=va,comp=y,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
धर्षण धर्षण pos=n,comp=y
आमर्षितः आमर्षय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
अहिः अहि pos=n,g=m,c=1,n=s
भवस्व भू pos=v,p=2,n=s,l=lot
इति इति pos=i
रुषा रुष् pos=n,g=f,c=3,n=s
शप्स्ये शप् pos=v,p=1,n=s,l=lrt
पापम् पाप pos=a,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
द्रुहम् द्रुह् pos=a,g=m,c=2,n=s