Original

अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति ।दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥ २५ ॥

Segmented

अद्य च असौ कु देव-इन्द्रः त्वा पदा धर्षयिष्यति दैव-उपहत-चित्त-त्वात् आत्म-नाशाय मन्द-धीः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कु कु pos=i
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
पदा पद् pos=n,g=m,c=3,n=s
धर्षयिष्यति धर्षय् pos=v,p=3,n=s,l=lrt
दैव दैव pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चित्त चित्त pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
आत्म आत्मन् pos=n,comp=y
नाशाय नाश pos=n,g=m,c=4,n=s
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s