Original

अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् ।संचाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ॥ २४ ॥

Segmented

अद्य इन्द्रम् स्थापयिष्यामि पश्यतः ते शतक्रतुम् संचाल्य पाप-कर्माणम् इन्द्र-स्थानात् सु दुर्मति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
स्थापयिष्यामि स्थापय् pos=v,p=1,n=s,l=lrt
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
संचाल्य संचालय् pos=vi
पाप पाप pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
स्थानात् स्थान pos=n,g=n,c=5,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=2,n=s