Original

अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् ।अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥ २३ ॥

Segmented

अद्य हि त्वा सु दुर्बुद्धि रथे योक्ष्यति देवराट् अद्य एनम् अहम् उद्वृत्तम् करिष्ये ऽनिन्द्रम् ओजसा

Analysis

Word Lemma Parse
अद्य अद्य pos=i
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
योक्ष्यति युज् pos=v,p=3,n=s,l=lrt
देवराट् देवराज् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
उद्वृत्तम् उद्वृत् pos=va,g=m,c=2,n=s,f=part
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽनिन्द्रम् अनिन्द्र pos=a,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s