Original

भृगुरुवाच ।पितामहनियोगेन भवन्तमहमागतः ।प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते ॥ २२ ॥

Segmented

भृगुः उवाच पितामह-नियोगेन भवन्तम् अहम् आगतः प्रतिकर्तुम् बलवति नहुषे दर्पम् आस्थिते

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामह पितामह pos=n,comp=y
नियोगेन नियोग pos=n,g=m,c=3,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
प्रतिकर्तुम् प्रतिकृ pos=vi
बलवति बलवत् pos=a,g=m,c=7,n=s
नहुषे नहुष pos=n,g=m,c=7,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part