Original

अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर ।भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् ॥ २१ ॥

Segmented

अत्र यत् प्राप्त-कालम् नः तत् ब्रूहि वदताम् वर भवान् च अपि यथा ब्रूयात् कुर्वीमहि तथा वयम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
यथा यथा pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
कुर्वीमहि कृ pos=v,p=1,n=p,l=vidhilin
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p