Original

प्रायच्छत वरं देवः प्रजानां दुःखकारकम् ।द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥ २० ॥

Segmented

प्रायच्छत वरम् देवः प्रजानाम् दुःख-कारकम् द्विजेषु अधर्म-युक्तानि स करोति नर-अधमः

Analysis

Word Lemma Parse
प्रायच्छत प्रयम् pos=v,p=3,n=s,l=lan
वरम् वर pos=n,g=m,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
दुःख दुःख pos=n,comp=y
कारकम् कारक pos=a,g=m,c=2,n=s
द्विजेषु द्विज pos=n,g=m,c=7,n=p
अधर्म अधर्म pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
तद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
नर नर pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s