Original

धूपप्रदानस्य फलं प्रदीपस्य तथैव च ।बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥ २ ॥

Segmented

धूप-प्रदानस्य फलम् प्रदीपस्य तथा एव च बलि च किमर्थम् वै क्षिप्यन्ते गृहमेधिभिः

Analysis

Word Lemma Parse
धूप धूप pos=n,comp=y
प्रदानस्य प्रदान pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्रदीपस्य प्रदीप pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
बलि बलि pos=n,g=m,c=1,n=p
pos=i
किमर्थम् किमर्थम् pos=i
वै वै pos=i
क्षिप्यन्ते क्षिप् pos=v,p=3,n=p,l=lat
गृहमेधिभिः गृहमेधिन् pos=n,g=m,c=3,n=p