Original

अमृतं चैव पानाय दत्तमस्मै पुरा विभो ।महात्मने तदर्थं च नास्माभिर्विनिपात्यते ॥ १९ ॥

Segmented

अमृतम् च एव पानाय दत्तम् अस्मै पुरा विभो महात्मने तद्-अर्थम् च न अस्माभिः विनिपात्यते

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
पानाय पान pos=n,g=n,c=4,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अस्मै इदम् pos=n,g=n,c=4,n=s
पुरा पुरा pos=i
विभो विभु pos=a,g=m,c=8,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
विनिपात्यते विनिपातय् pos=v,p=3,n=s,l=lat