Original

एवं न दग्धः स मया भवता च न संशयः ।अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः ॥ १८ ॥

Segmented

एवम् न दग्धः स मया भवता च न संशयः अन्येन अपि ऋषि-मुख्येन न शप्तो न च पातितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
अपि अपि pos=i
ऋषि ऋषि pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
pos=i
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
पातितः पातय् pos=va,g=m,c=1,n=s,f=part