Original

यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति ।इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ॥ १७ ॥

Segmented

यो मे दृष्टि-पथम् गच्छेत् स मे वश्यो भवेद् इति इति अनेन वरो देवाद् याचितो गच्छता दिवम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दृष्टि दृष्टि pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वश्यो वश्य pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
इति इति pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
वरो वर pos=n,g=m,c=1,n=s
देवाद् देव pos=n,g=m,c=5,n=s
याचितो याच् pos=va,g=m,c=1,n=s,f=part
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
दिवम् दिव् pos=n,g=,c=2,n=s