Original

अगस्त्य उवाच ।कथमेष मया शक्यः शप्तुं यस्य महामुने ।वरदेन वरो दत्तो भवतो विदितश्च सः ॥ १६ ॥

Segmented

अगस्त्य उवाच कथम् एष मया शक्यः शप्तुम् यस्य महा-मुने वर-देन वरो दत्तो भवतो विदितः च सः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
शप्तुम् शप् pos=vi
यस्य यद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
वर वर pos=n,comp=y
देन pos=a,g=m,c=3,n=s
वरो वर pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
भवतो भवत् pos=a,g=m,c=6,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s