Original

एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः ।नहुषस्य किमर्थं वै मर्षयाम महामुने ॥ १५ ॥

Segmented

एवम् वयम् असत्कारम् देव-इन्द्रस्य अस्य दुर्मतेः नहुषस्य किमर्थम् वै मर्षयाम महा-मुने

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वयम् मद् pos=n,g=,c=1,n=p
असत्कारम् असत्कार pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
किमर्थम् किमर्थम् pos=i
वै वै pos=i
मर्षयाम मर्षय् pos=v,p=1,n=p,l=lot
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s