Original

अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः ।अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥ १४ ॥

Segmented

अथ आगत्य महा-तेजाः भृगुः ब्रह्म-विदाम् वरः अगस्त्यम् आश्रम-स्थम् वै समुपेत्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
आगत्य आगम् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
वै वै pos=i
समुपेत्य समुपे pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan