Original

अथ पर्यायश ऋषीन्वाहनायोपचक्रमे ।पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥ १३ ॥

Segmented

अथ पर्यायश ऋषीन् वाहनाय उपचक्रमे पर्यायः च अपि अगस्त्यस्य समपद्यत भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
पर्यायश पर्यायशः pos=i
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
वाहनाय वाहन pos=n,g=n,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
पर्यायः पर्याय pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s